"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
द्युतिः अथवा [[प्रकाशस्य प्रतिसरणम्|प्रकाशः]] शक्तेः अन्या विधा । [[सूर्यः]] प्रकाशस्य मूलम् । दीपादयः तु अल्पद्युतिं ददति; ते मानवनिर्मिताः। प्रकाशः मूलास्रॊतसः सर्वासु दिक्षु किरणरूपेण प्रसरति । फोटोन् (photon) नामकाः कणाः द्युतिशक्तिवाहकाः सन्ति ।
 
द्युतिशक्तेः चलनं किरणरूपेण (सरलरेखाप्रसरणं) तरङ्गरूपेण च विविधेषु स्तरेषु दर्शिता वर्तते । यत्र द्युतेः गुणः किरणरूपेण अङ्गीकृतः सः विभागः ज्यामितीयद्युतिशास्त्रमिति (geometrical optics) कथ्यते । यत्र तरङ्गरूपम् अङ्गीकृतं सः विभागः भवति '''भौतिकद्युतिशास्त्रम् । प्रकाशस्य केचन गुणाः प्रथमविधानेन, अन्ये द्वितीयेन वर्णिताः भवन्ति यतः द्युतिशक्तिः गुणद्वयमपि प्रकाशयति ।
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्