"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
द्युतिः अथवा [[प्रकाशस्य प्रतिसरणम्|प्रकाशः]] शक्तेः अन्या विधा । [[सूर्यः]] प्रकाशस्य मूलम् । दीपादयः तु अल्पद्युतिं ददति; ते मानवनिर्मिताः। प्रकाशः मूलास्रॊतसः सर्वासु दिक्षु किरणरूपेण प्रसरति । फोटोन् (photon) नामकाः कणाः द्युतिशक्तिवाहकाः सन्ति ।
 
द्युतिशक्तेः चलनं किरणरूपेण (सरलरेखाप्रसरणं) तरङ्गरूपेण च विविधेषु स्तरेषु दर्शिता वर्तते । यत्र द्युतेः गुणः किरणरूपेण अङ्गीकृतः सः विभागः ज्यामितीयद्युतिशास्त्रमिति (geometrical optics) कथ्यते । यत्र तरङ्गरूपम् अङ्गीकृतं सः विभागः भवति '''भौतिकद्युतिशास्त्रम् । प्रकाशस्य केचन गुणाः प्रथमविधानेन, अन्ये द्वितीयेन वर्णिताः भवन्ति यतः द्युतिशक्तिः गुणद्वयमपि प्रकाशयति ।
==प्रकाशस्य गुणाः ==
 
===[[प्रतिफलनम् (भौतविज्ञानम्)|प्रतिफलनम्]] ( Reflection)===
यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् । ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते । प्रतिफलनबिन्दुना एका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
पङ्क्तिः २५:
(६ चित्रम्) द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति उक्तं खलु । पतनकोणस्य वर्धनेन वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९०<sup>०</sup> भवति । तदा किरणः समतलस्य उपरि गच्छति ।
 
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रवेष्टुं न शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनम् अस्य प्राकृतिकम् उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् तत्त्वम् आधारीकृत्य कार्यं कुर्वन्ति । [[दूरवाणी|दूरवाणीक्षेत्रे]] (telephone) वैद्यकीयक्षेत्रे च अस्य महान् उपयोगः भवति ।
 
===निम्नोन्नतकाचाः (concave and convex lens)===
पङ्क्तिः ४३:
 
==द्युतिकिरणानां वर्णविभजननम् (Dispersion of light )==
(चित्रम्) यदा श्वेतवर्णिय किरणः पट्टकं (prism) प्रविशति, तदा स विभाजितो भवति । [[श्वेतः|श्वेत]]किरणःश्वेतकिरणः सप्त[[वर्णः|वर्ण]]किरणैःसप्तवर्णकिरणैः युक्तः भवति ।
पट्टके एते विविधवर्णीयाः किरणः वेगव्यत्ययेन सञ्चरन्ति । अतः तेषां नमनं न समानं भवति ।
[[रक्तः|रक्तवर्णीयानां]] किरणानां वेगः अल्पः । अतः तेषां नमनमपि अल्पमेव । जम्बुवर्णं (violet) अतिवेगेन चलति; नमनमपि अधिकं वर्तते । अन्ये वर्णाः मध्ये वर्तन्ते । ते तु जम्बु (violet) क्लीतक (indigo) हरित (green) नील (blue) पीत (yellow) नारङ्ग (Orange) रक्त (Red)वर्णीयाः सन्ति । सूर्यः ’सप्ताश्वः’ इति संबुध्यते । इन्द्रचापः (Rainbow) वर्णविभजनस्य प्राकृतिकः परिणामः । यदा वर्षाबिन्दवः द्युतिकिरणम् पट्टक इव विभज्यन्ते तदा एवं सम्भवति । वस्तुतः विविधवर्णीयानां किरणानां व्यत्यासः तु तेषां तरङ्गान्तरे एव विद्यते । यदि तरङ्गान्तरं ४ x १०<sup>-५</sup> मी वर्तते तदा किरणः जम्बुफलवर्णीयाः भवन्ति । यदा एषा संख्या ८ x १०<sup>-५</sup> मी भवति, तदा रक्तवर्णीयाः भवन्ति । एषः विद्युत्कान्तीयतरङ्गाणाम् एकः अल्पः भागः । विकिरणाः ( r rays), क्ष- किरणाः (x rays ) अतिजम्बुकिरणाः ( ultra violet rays)
शाखाकिरणाः ( infrared rays ), सूक्ष्मकिरणाः ( microwaves ) इत्यादियोsपि अस्य कुटुम्बस्य सदस्याः सन्ति ।
 
 
==द्युतिकिरणानां वेगः==
द्युतिकिरणानां वेगः अतिप्रमुखः भौतिकपरिमाणः । पुरातनाः एतं वेगं मापितुम् असाध्यम् इति भावितवन्तः यतः द्युतिः अत्यन्तं वेगेन सञ्चरति । यदा अकाशे विद्युत् द्योतते तदा तत्क्षणमेव ज्योतिः दृश्यते । स्वल्पकालानन्तरं घनगर्जितं श्रूयते। शब्दवेगस्य अपेक्षया द्युतिवेगः अत्यधिकः । तस्य मापनाय बहवः प्रयत्नाः कृताः सन्ति । गलीलियो नामकः एतदर्थं प्रथमः यतितवान् । द्वौ वीक्षकौ उन्नतप्रदेशे स्थितौ । तयोः मध्ये अन्तरः ’ x’ किलोमीतर् इति भावयामः । द्वौ अपि दीपधारिणौ स्तः ।प्रतमतः स्वदीपं वस्त्रेण प्रच्छाद्य, तदनन्तरं वस्त्रं अपनीयति । यदाद्वितीयः दीपं पश्यति, सः अपि स्वस्य दीपस्योपरि स्थितं वस्त्रं अपनयति । प्रथमः घटियन्त्रस्य साहाय्येन तस्य दीपप्रज्वालनादारभ्य, द्वितीयदीपदर्शनपर्यन्तं कालं मापयति (t) | तदा प्रकाशस्य वेगः c = 2x /t क्.मी/से. भवति । अस्मिन् प्रयोगे वेगः निखरतया ज्ञायते । अनतरं ’ रोमर्’ नमकः विज्ञानी [[गुरुग्रहः|गुरुग्रह]]स्यगुरुग्रहस्य उपग्रहाणां चलं विख्श्य, तत्सहायेन प्रकाशस्य वेगं सिद्धान्तितवान् । मैकेल्सन् नामकः निखरं प्रयोगं कृत्वा प्रकाशस्य वेगः, वायुमाध्यमे, 2.99797 x 108 मी/से इति सिद्धान्तं कृतवान् । एष एव प्रकृतौ अत्यधिकः। अस्य साहाय्यनेव ऎन्स्टीन् स्वं सापेक्षिकसिद्धान्तं (Theory of Relativity) निरूपितवान् । प्रकाशास्य वेगः द्रववस्तुनि च तनूभवति । शब्दतरङ्गाः अस्य अपवादाः । तस्य वेगः धनवस्तुनि अधिकं वर्तते । प्रकाशस्य वेगं उपौज्ज्य बैजिकक्रियासु (Nuclear reactions ) शक्तिं गणयन्ति ।
 
प्रकाशस्य व्यक्तिकरणम् ( InterferenceInterferece of light ) :-
द्युतिशक्तेः केचन गुणाः तरङ्गस्वभावाम् अनुसरन्ति । व्यक्तिकरणम् तु एतादृशः गुणः । यदा द्वौ समानरूपे प्रकाशतरङ्गौ परस्परं सङ्गच्छते तदा कनिष्ट-गरिष्ठ-प्रकाशरूपः पट्टः उत्पद्यते । यत्र तरङ्गाः समानदिशायां पतन्ति ( in-phase ) तत्र गरिष्ठप्रकाशः
विद्यते । यत्र विरुद्ध दिशयायां सन्ति तत्र प्रकाशः कनिष्ठतमः। अतः प्रकाश-तमोरूपो: रेखाः डृश्यन्ते ।
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्