"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
==प्रकाशस्य गुणाः ==
 
===[[प्रतिफलनम् (भौतविज्ञानम्)|प्रतिफलनम्]] ( Reflection)===
यदा वयं दर्पणस्य पुरतः तिष्ठामः, तदा अस्माकं प्रतिबिम्बम् पश्यामः । एष द्युतेः प्रतिफलनस्य परिणामः । (प्रथमचित्रम्) ’उऊ’ इति दर्पणम् । ’अ आ’ इति दिशायां प्रतिनिवर्तते । किरणयोः गमनागमनदिशौ बाणाङ्कनेन (arrow mark) सूचितौ । एवं किरणानां प्रत्यागमनं प्रतिफलनमिति कथ्यते । प्रतिफलनबिन्दुना एका लम्बरेखा {perpendicular line) निर्मिता । अनेन सह पतनकिरणः ’प’ इति पतनकोणं निर्मान्ति। ’प्र’ इति तथैव प्रतिफलनकोणं भवति । प्रतिफलननियमानुसारेण एते कोणे समाने भवतः ।
====समतलदर्पणे प्रतिबिम्बम्====
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्