"तन्त्रशास्त्रम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''तन्त्रशास्त्रम्''' (Tantra) इत्येषः भारते विकसितेषु शास्त्रेषु[[शास्त्रम्|शास्त्रे]]षु अन्यतमम् । आदौ ’तन्त्र’इत्येतस्य शब्दस्य विशेषज्ञानं ज्ञानभण्डारः इति वा अर्थः स्यात् । कालक्रमेण इदं शक्त्युपासनशास्त्रत्वेन निर्दिष्टं जातम् । एतस्मिन् शास्त्रे धर्मशास्त्रस्य, तत्त्वदर्शनस्य, विविधोपासनमार्गिणां नियमाणां, खगोलविज्ञानस्य, ज्योतिश्शास्त्रस्य, वैद्यशास्त्रस्य, क्रान्तदर्शनशास्त्रस्य च विषयाः अन्तर्भूताः सन्ति ।
==व्युत्पत्तिः मूलञ्च==
पदरचनाशास्त्रानुगुणं ’तन्त्र’ इत्येतत् पदं तन् (प्रसारः) त्रै (रक्षणम्) इत्येताभ्यां धातुभ्यां निष्पन्नं विद्यते । तत्त्वस्य (मूलभूतनियमानां), मन्त्रस्य (पवित्रपदानाम् अक्षराणाम्) च ज्ञानप्रसाराय, अज्ञानात् साधकानां रक्षणाय च विद्यते इदं शास्त्रम् ।
"https://sa.wikipedia.org/wiki/तन्त्रशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्