"के जे येशुदास" इत्यस्य संस्करणे भेदः

(लघु) Naveen Sankar इत्यनेन शीर्षकं परिवर्त्य के जे येसुदास् पृष्ठं के॰ जे॰ येशुदासः प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः १:
{{Infobox musical artist
| Name = के.जे.येसुदासःयेशुदासः <br /> കെ.ജെ. യേശുദാസ്
| Img = Kj-yesudas-indian-playback-singer-2011.jpg
| Img_capt = Padmabhushan Dr. K.J. Yesudas D.Litt
पङ्क्तिः २१:
}}
 
'''डा. कत्तस्सेरि जोसेफ् येसुदासःयेशुदासः''' (जननम् - क्रि.श. १९४०तमवर्षस्य जनवरिमासस्य दशमं दिनम्) [[भारतम्|भारतस्य]] अग्रमान्येषु सङ्गीतविद्वत्सु अन्यतमः । अपि च अनेकासु भारतीयभाषासु चलच्चित्रगीतानि गीतवान् । अयं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] मधुरकण्ठः गायकः । [[केरळराज्यम्|केरळराज्यस्य]] कोच्चिमण्डले अस्य जननम् अभवत् । प्रसिद्धगायकस्य चेम्बै वैद्यनाथ भागवतस्य शिष्याग्रेसरः अभवत् । भारतीयचलच्चित्रस्य नेपथ्यगायकत्वेनापि अस्य ख्यातिः अस्ति । अयं [[मलयाळंभाषा]],[[तमिळुभाषा]], [[हिन्दीभाषा]], [[कन्नडभाषा]], इत्यादिषु भारतीयभाषासु चित्रगीतानि सहस्रशः गीतवान् । अस्य कण्ठश्रिया [[भारतम्।भारतस्य]] अग्रश्रेण्याः गायकेषु अन्यतमः अस्ति ।
 
==बाल्यं सङ्गीतशिक्षा च==
येसुदासःयेशुदासः केरळराज्यस्य पोर्टकोच्चिप्रदेशे क्रि.श. १९४०तमे वर्षे जनवरिमासस्य दशमे दिने अजायत । अस्य पिता अगस्टैन् जोसेफ् माता अलिजबेत् जोसेफ् इति । अस्य प्रथमः सङ्गीतगुरुः कर्णाटकशास्त्रीयसङ्गीतज्ञः मलयाळं नाटकरङ्गस्य कलावित् अस्य पिता एव । तत्पश्चात् केरळस्य तिरुपुनितुर इति ग्रामे सङ्गीताकादेमीं प्रविश्य स्वस्य सप्तमे वयसि प्रचलिते सङ्गीतप्रतियोगितायां जयाशाली भूत्वा स्वर्णपदकं प्राप्तवान् । सङ्गीतस्य उन्नताध्ययनार्थं चेम्बै वैद्यनाथ भागवतः इति तत्कालीनप्रसिद्धं गुरुम् उपगतवान् । क्रि.श. १९७४तमे वर्षे गुरोः अकालमरणात् अस्य सङ्गीताध्ययनम् अवरुद्धम् ।
 
==वृत्तिजीवनम्==
"https://sa.wikipedia.org/wiki/के_जे_येशुदास" इत्यस्माद् प्रतिप्राप्तम्