"उत्तमः पुरुषस्त्वन्यः..." इत्यस्य संस्करणे भेदः

→‎सम्बद्धसम्पर्कतन्तुः: न प्राप्तः गीतासम्बद्धभाषानुबन्धः using AWB
(लघु) →‎पदच्छेदः: combined wrong split, removed sandhi in anvaya
पङ्क्तिः १८:
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
:'''उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।'''
:'''यो लोक त्रयमाविश्यलोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥'''
 
अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य सप्तदशः(१७) श्लोकः ।
पङ्क्तिः २६:
 
==अन्वयः==
उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः अव्ययोअव्ययः यः लोकत्रयम् आविश्य बिभर्ति ।
 
== शब्दार्थः ==
"https://sa.wikipedia.org/wiki/उत्तमः_पुरुषस्त्वन्यः..." इत्यस्माद् प्रतिप्राप्तम्