"नेपाललिपिः" इत्यस्य संस्करणे भेदः

{{Infobox writing system |name=नेपाललिपिः |sample=Nepal lipi inscription 1952.jpg |caption= ता... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१४:०७, २ फेब्रवरी २०१६ इत्यस्य संस्करणं

नेपाललिपिः नेपाल राष्ट्रस्य एक पुरातन लिपिः। इयं च लिपिः प्राचीनब्राह्मीलिपेः परिवृत्तं रूपम् ।

नेपाललिपिः
ताम्रपत्रम्
प्रकारः अबुगिडा लेखनप्रकारः
भाषा(ः) संस्कृतम्, नेपालभाषा
जननस्रोतः
जन्यलिपयः सोयोम्बो (मंगोललिपिः), लन्तसा (तिब्बत धार्मिकलिपिः)
समकालीनलिपिः मिथिलाक्षर
नेपाललिपिस्य लिपिबद्धम् बौद्धसंस्कृतगन्थः
"https://sa.wikipedia.org/w/index.php?title=नेपाललिपिः&oldid=359277" इत्यस्माद् प्रतिप्राप्तम्