"ज्योतिषम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Sammod (talk) द्वारा कृता 359864 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
पङ्क्तिः १६:
(२) यजुर्वेदस्य ज्यौतिषम् –याजुषज्यौतिषम्, ऊनचत्वारिशत्पद्यात्मकम् ।
(३) अथर्ववेदस्य ज्यौतिषम्- आथर्वणज्यौतिषम्, द्विषष्ट्युत्तरशतपद्यात्मकम् ।
एतेषां त्रयाणामपि ज्यौतिषाणां प्रणेता लगधो नामाचार्यः । तत्र याजुषज्यौतिषस्य प्रामाणिकानिप्रामाणिकं भाष्यद्वयमपि भाष्यान्यपिप्राप्यते, एकं प्राप्यन्ते:सोमाकरविरचितं प्राचीनम्, द्वितीयं सुघाकरद्विवेदिकृतं नवीनम् आचार्यशिवराज कौण्डिन्न्यायनकृतं विस्तृतं नवीनञ्च। वैदिकस्य ज्योतिषस्य परम्परायामवर्तमाना विरुद्धाश्च बहवो विषया आधुनिके ज्योतिषे सन्ति। यथा स्फुटतिथि:, निरयणमानानुरूपोऽयन व्यवहार: चैत्रशुक्ल प्रतिपदायां वर्षारम्भ इत्यादय:अर्वाचीनस्य एतस्य ज्यौतिषशास्त्रस्य त्रीणि वर्त्मानि, तदिदं शास्त्रं त्रिस्कन्धमुच्यते । तदुक्तम् –
:'''सिध्दान्तसंहिताहोरारुपस्कन्धत्रयात्मकम् ।'''
:'''वेदस्य निर्मलं चक्षुर्ज्योतिश्शास्त्रमनुत्तमम् ॥'''
पङ्क्तिः ५४:
 
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । [[मङ्गलः|कुजग्रह]]स्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।
 
==ज्योतिश्शास्त्रग्रन्थाः==
*[[बृहत्संहिता]]
"https://sa.wikipedia.org/wiki/ज्योतिषम्" इत्यस्माद् प्रतिप्राप्तम्