"हस्तः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
No edit summary
पङ्क्तिः ३:
 
अयं हस्तः [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।
 
{{commons|Hand}}
 
[[वर्गः:शरीरस्य अवयवाः]]
"https://sa.wikipedia.org/wiki/हस्तः" इत्यस्माद् प्रतिप्राप्तम्