"हिन्दी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox language
|name=मानकहिन्दीभाषाः
|nativename= {{lang|hi|मानक हिन्दी}} ''Mānak Hindī''
|image=Word Hindi in Devanagari.svg
|imagesize=
|imagecaption=देवनागरीलिपियते '''हिन्दी''' शब्दः The word "Hindi" in [[Devanagari script]]
|states={{IND|भारतम्}}<br> [[मारिशस]], [[दक्षिणअफ्रीकाः]], [[संयुक्तराज्य अमरीकाः]], [[कनाडा]], [[नेपालः]]<!--not Mauritius, Suriname, etc. unless you have refs for Manak Hindi-->
|speakers=
पङ्क्तिः २४:
|linglist=hin-hin
|lingua=59-AAF-qf
|notice=Indic}}
 
'''हिन्दी'''भाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।
"https://sa.wikipedia.org/wiki/हिन्दी" इत्यस्माद् प्रतिप्राप्तम्