"भारतद्वारम्" इत्यस्य संस्करणे भेदः

No edit summary
0
पङ्क्तिः ३५:
== इतिहासः ==
<!--[[File:India Gate in 1930s.jpg|thumb|right|१९३० तमे वर्षे भारद्वारस्य मार्गेण गच्छन्ति यानानि]] this can open-->
पुरा अखिलभारतीययुद्धस्मारकनाम्ना प्रसिद्धम् एतत् स्मारकम् आङ्ग्लाः निर्मापयन् । प्रथमविश्वयुद्धे ये भारतीयसैनिकाः आङ्ग्लसर्वकारस्य पक्षे युद्धं कृत्वा प्राणाहुतिम् अयच्छन्, तेषां स्मरणार्थम् आङ्ग्लैः एतत् स्मारकं निर्मापितम् आसीत् <ref name="शैक्षणिकेतिहासः">{{cite journal|last=David A. Johnson|author2=Nicole F. Gilbertson|title=Commemorations of Imperial Sacrifice at Home and Abroad: British Memorials of the Great War|journal=The History Teacher|date=4 August 2010|volume=43|series=4|pages=563–584|url=http://www.societyforhistoryeducation.org/pdfs/Johnson_and_Gilbertson.pdf|accessdate=9 April 2014}}</ref> । रक्तप्रस्तरैः, पीतप्रस्तरैः च निर्मतम् एतत् स्मारकं [[फ्रान्स्]]-देशस्य ‘आर्क-द ट्रायोम्फल्’ सदृशम् अस्ति । यदा एतत् स्मारकं परिकल्पनाधीनम् आसीत्, तदा भारतद्वारं यातायातस्य मुख्यमार्गे स्थितम् आसीत् । तस्मिन् काले राजपथमार्गपर्यन्तं [[देहली]]-[[आग्रा]]-रेल्-मार्गः आसीत् । तेन स्मारकस्य भूमिविषये अनिश्चितता आसीत् । ततः १९२१ तमे वर्षे तस्मात् स्थलात् रेल्-मार्गस्य स्थानान्तरणानन्तरं स्मारकस्य निर्माणकार्यम् आरब्धम् <ref name="वर्तमानपत्रम्">{{cite news |title=A fine balance of luxury and care|url=http://www.hindustantimes.com/News-Feed/chunk-ht-ui-newdelhi100years-topstories/A-fine-balance-of-luxury-and-care/Article1-723880.aspx |publisher=[[Hindustan Times]]|date=21 July 2011}}</ref><ref>{{cite news |title=यदा रेलयानस्य स्थानान्तरम् अभवत्, तदा वि, के सेनोय् अध्यक्षः आसीत् । |url=http://weekendgetawaysfromdelhi.in/ |publisher= देहली विकेण्ड् गेटवेस्|date=१८/१/२०११}}</ref>। १९३१ तमे वर्षे निर्माणकार्ये पूर्णे सति तत्कालीनेन गवर्नर् लॉर्ड् इर्विन् इत्यनेन एतत् स्मारकं जनेभ्यः समर्पितम् ।
 
== परिकल्पना ==
पङ्क्तिः ५३:
== भारतद्वारं, [[भारतप्रवेशद्वारं]] च ==
[[File:India Gate Gard.jpg|thumb|'''भारतद्वारस्य रक्षणं कुर्वन् सैनिकः''']]
भारतद्वारं (India Gate), [[भारतप्रवेशद्वारम्]] (Gateway of India) इत्यनयोः मध्ये या भिन्नता अस्ति, तस्याः विषये विरलाः जनाः उत प्रादेशिकाः एव जानन्ति ।
 
भारतद्वारं तु [[देहली]]-महानगरस्य राजपथमार्गे स्थितं किञ्चन स्मारकम् । १९३१ तमे वर्षे भारतद्वारस्य निर्माणं पूर्णम् अभवत् । एतत् स्मारकं प्रथमविश्वेयुद्धे हुतात्मभ्यः सैनिकेभ्यः निर्मितम् आङ्ग्लसर्वकारेण । भारतद्वारस्य परिकल्पना (design) एड्विन् लुटियन्स् इत्यनेन कृता आसीत् ।
पङ्क्तिः ८६:
http://delhidarshan.netne.net/india-gate-raj-path-center-of-delhi-new-delhi-india.html
 
== सन्दर्भः ==
== उद्धरणम् ==
 
{{reflist}}
 
[[वर्गः:देहल्याः प्रेक्षणीयस्थानानि]]
{{शिखरं गच्छतु}}
 
[[वर्गः:देहल्याः प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/भारतद्वारम्" इत्यस्माद् प्रतिप्राप्तम्