"वेदव्यासः" इत्यस्य संस्करणे भेदः

सा
पङ्क्तिः १:
{{Infobox Hindu leader
| image = Vyasa.jpg
| alt = वेदव्यासः
| caption = वेदानां व्यासं कृतवान् अतः वेदव्यासः
| honors = भारतीयशास्त्रानुसारं वेदव्यासस्य जन्म पूर्णिमायाः दिवसे अभवत्, अतः वेदव्यासपूर्णिमायाः उत्सवः आरर्यते ।
| relatives = [[पराशरः]] (पिता)<br>[[सत्यवती]] (माता)
| spouse = पिञ्जला
| children = [[शुकदेवः]], [[धृतराष्ट्रः]], [[पाण्डुः]], [[विदुरः]]
}}
'''वेदव्यासः''' (Vyasa‌) हिन्दुपरम्परायां कश्चन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।
 
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्