"हम्पी" इत्यस्य संस्करणे भेदः

प्रथमशब्दः using AWB
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि using AWB
पङ्क्तिः १३:
}}
 
[[कर्णाटक]]स्य [[बळ्ळारीमण्डलम्|बळ्ळारीमण्डले]] विद्यमानं पम्पाक्षेत्रम् ('''हम्पी''') होसपेटे (०८३९४) [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] राजधानी । ज्ञानस्य पीठं, सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् ।
 
[[File:Virupaksha temple at Pattadakal.jpg|thumb|'''हम्पी विरूपाक्षदेवालयः''']]
पङ्क्तिः ५२:
===वाहनमार्गः===
होसपेटेनगरपर्यन्तं सर्वतः सम्पर्कः अस्ति ।
[[बेङ्गळूरु]]तः ३४० कि.मी ।[[ हुब्बळ्ळी]]तः १५० कि.मी । वसतेः कृते होसपेटे नगरे उपाहारवसतिगृहाणि सन्ति ।
 
पङ्क्तिः ८०:
* [http://whc.unesco.org/sites/241 हम्पी - UNESCO World Heritage Site]
* [http://www.karnataka.com/tourism/hampi/कर्नाटकरज्ये हम्पी ]
 
 
 
{{भारतस्य विश्वपरम्परास्थानानि}}
 
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]]
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:कर्णाटकस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:कर्णाटकस्य ऐतिहासिकस्थानानि]]
[[वर्गः:बळ्ळारीमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/हम्पी" इत्यस्माद् प्रतिप्राप्तम्