"हळेबीडु" इत्यस्य संस्करणे भेदः

Better photograph added
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि using AWB
पङ्क्तिः ५९:
 
नन्दीमण्डपे अपि अतीव सुन्दरे स्तः । एकः मण्डपः विशालः अस्ति तत्र दशपादपरिमितोन्नतः नन्दीविग्रहः अस्ति । अन्यस्मिन् मण्डपे त्रयोदशपादपरिमितोन्नतः नन्दिविग्रहः अस्ति । तृतीयः देवालयः केदारेश्वरदेवालयः अपि दुःस्थितौ अस्ति । तत्र अष्टशतवर्षपूर्वं निर्मितं दोरसमुद्रतटाकं प्रमुखाकर्षकं स्थानमस्ति । देवालयस्य अन्तर्भागे स्तम्भेषु मदनिकाविग्रहाः सन्ति । महाम्मदीयानाम् आक्रमणानन्तरमपि श्रेष्ठाशिल्पकला मनोनन्दिनी अस्ति । पूर्वं वैभवोपेताः केदारेश्वरदेवालयः वीरभद्रदेवालयश्च भग्नावस्थायां विद्येते ।
 
 
सर्वम् इदानीं प्राच्यवस्तुसंशोधनविभागस्य वशे अस्ति । [[बेलूरु]]तः समीपे एव एतत् क्षेत्रमस्ति ।
Line ७१ ⟶ ७०:
:[[मैसूरु]]तः १५० कि.मी । हासनतः २७ कि.मी । बेलूरनगरे हळेबीडुनगरे च वसतिः कर्तुं शक्यते ।
Horizontal moldings in Hoysaleshvara Temple at Halebidu.jpg|होय्सळेश्वरदेवालयः
 
 
==वसतिः==
Line ९९ ⟶ ९७:
 
[[वर्गः:हासनमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:कर्णाटकस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:भारतस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/हळेबीडु" इत्यस्माद् प्रतिप्राप्तम्