"बिजापुरम्" इत्यस्य संस्करणे भेदः

प्रथमशब्दः using AWB
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि, replaced: [[वर्गः:बिजापुरमण्डलस्य प्रेक्षणीयस्थाना using AWB
पङ्क्तिः ५६:
| footnotes =
}}
 
 
'''बिजापुरं''' (Bijapur) [[कर्णाटक]]प्रान्ते [[बिजापुरमण्डलम्|बिजापुरमण्डले]] स्तिथं नगरं मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।
Line ६३ ⟶ ६२:
==[[गोल् गुम्बज़]]==
बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति। १६५६ तमे वर्षे एतस्य निर्माणं समाप्तम् । गुम्बज़स्य अन्तर्भित्तिः सूक्ष्मस्य अपि शब्दस्य प्रतिध्वनिम् उत्पादयति । वयं भित्तिसमीपं गत्वा शनैः वदामः चेत सः ध्वनिः पुरतः विद्यमानायाः भित्तितः प्रतिध्वनिता भवति । तथैव बहुवारं प्रतिध्वनेः आवर्तनमपि श्रूयते । तस्मिन् काले अपि एतादृशं तन्त्रज्ञानं ज्ञातवन्तः तन्त्रज्ञाः आसन् इति आश्चर्यस्य विषयः । भारतस्य वास्तुशिल्पेतिहासे एतत् गोलगुम्बज़ महत्या कल्पनया निर्मितं चिरात् विन्यस्तं च । अतः एव एतत् विश्वस्य प्रमुखाद्भुतेषु अन्यतमम् इति प्रख्यातम् ।
 
 
==[[इब्राहिं रोजा]]==
Line ११० ⟶ १०८:
* 2013 - [[ಕರ್ನಾಟಕ]] ರಾಜ್ಯ ಸರ್ಕಾರದಿಂದ '''ವಿಜಯಪುರ ನಗರಸಭೆ'''ಯನ್ನು '''ವಿಜಯಪುರ ಮಹಾನಗರ ಪಾಲಿಕೆ'''ಯಾಗಿ ರಚನೆ.
--->
 
 
== बाह्यानुबन्धः ==
Line ११७ ⟶ ११४:
* [http://archnet.org/library/sites/one-site.jsp?site_id=7616 ग्रन्थकुटी]
*[http://www.sonicwonders.org/?p=981 ध्वनिमुद्रिका गीतम् श्रोतुम् - गोल्गुम्बज्: ]
 
 
[[वर्गः:भारतस्य नगराणि|बिजापुरः]]
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]]
[[वर्गः:बिजापुरमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/बिजापुरम्" इत्यस्माद् प्रतिप्राप्तम्