"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Jharkhandseal.png has been removed, as it has been deleted by commons:User:Klemen Kocjancic: ''Unused and implausible, broken, or cross-namespace redirect: content was: "#REDIRECT [[commons:File:Seal of...
No edit summary
पङ्क्तिः १८५:
वनवासिबहुलराज्यम् इत्यतः अत्रत्यजीवने संस्कृतौ च प्रकृतेः कृते प्रथमं प्राशस्त्यम् । पवित्रवृक्षाणां शाखाः आनीय धार्मिकविधिपूर्वकं प्राङ्गणेषु आरोप्यन्ते । भक्ताः एताः वृक्षशाखाः सम्बद्धाः देवताः च पूजयन्ति । कर्मपूजा, जिटियपूजा, सर्हुल् - इत्यादयः प्रचलन्ति अत्र । पश्चिमवङ्गस्य प्रतिवेशिराज्यम् इत्यतः दुर्गापूजा कालीपूजा च भक्त्या अमितोत्साहेन च आचर्यते । पौषमेला, तुसुमेला च मकरसङ्क्रान्त्यवसरे आचर्यते । सालङ्कृताः जनपददेवताः जनैः नीयन्ते । अयं कृष्युत्सवः इव । तुसु इत्येतद् जनानां विश्वासरूपः उत्सवः, कस्याश्चित् वनवासिलघुबालिकायाः विषयकः देवतासम्बद्धः न । नूतनफलोदयकाले वैभवेन आचर्यते । सर्वे वनवासिनः अस्मिन् पर्वणि आनन्देन भागं वहन्ति ।
 
{{झारखण्डराज्यस्य मुख्यमन्त्रिणः}}
सम्‍बद्धा: विषया:
 
सम्‍बद्धासम्बद्धा: विषया:
== बाह्यानुबन्धः ==
* [http://jharkhand.nic.in राज शासन जालपृष्‍ठ]
"https://sa.wikipedia.org/wiki/झारखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्