"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

प्राप्यते
No edit summary
पङ्क्तिः ९२:
[[अमृतसर|अमृतसरस्य]] स्वर्णमन्दिरस्य समीपे एव जलियन् वालाबाग् उद्यानमस्ति । क्रिस्ताब्दे [[१९१९]] तमे वर्षे एप्रिल् मासस्य १३ तमे दिने अत्रागत्य अहिंसात्मकान्दोलने स्थिताना उपरि जनरल् डैयर् घोर गोलिकावर्षण कारितवान् । ४७१ जनाः तध्दिने मृताः अभवन् । आङ्ग्लाधिकारिणः एतत् क्रूरकर्म अधुनापि जनाः भयेन स्मरन्ति । इतिहासानुसारम् अस्योद्यानस्य प्रवेशार्थम् एकम् एव द्वारमस्ति । मध्याह्ने ४.३० वादनसमये अत्र सभा आयोजयिष्यते इति पूर्वमेव सूचितमासीत् । किन्तु सभारम्भस्य पश्चात् जनरल् डैयर् इत्येकः सैनिकैः साकम् आगत्य जनानामुपरि १०० मीटर् दूरतः गोलिकावर्षम् अकरोत् । सभायाः पूर्वनिषेधं न कृतवान् । सहस्रशः जनाः अत्र मृताः इति अधिकृततया पत्रिकासु वार्ता आगता । भारतीयस्वातन्त्यान्दोलने प्रविष्टान् विरुद्ध्य आङ्ग्ल सर्वकारस्य दानवीयकृत्यम् एतत् दुःस्मरणम् अस्ति । इदानीमपि एका वापीं दृष्वा जनाः अश्रुपूर्णाः भवन्ति । यस्यां वाप्याम् अनेके जनाः गिलिकभयेन कूर्दित्वा मृताः । इदानी अत्रोद्याने अमरज्योतिः मृताना संस्मरणार्थ स्थापिता अस्ति ।
 
== अन्यनगराणि ==
== अन्‍यनगराणि ==
* [[अमृतसर]]
* [[पटियाला]]
पङ्क्तिः १०२:
* [[कपूरथला]]
 
{{पञ्जाबराज्यस्य मुख्यमन्त्रिणः}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
==वीथिका==
<gallery>
Line १२६ ⟶ १२८:
*{{Dmoz|Regional/Asia/Pakistan/Provinces/Punjab|Punjab, Pakistan}}
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:पञ्जाबराज्यम्]]
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्