"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
मत्स्योद्यमः अत्र प्रमुखः । चतुर्षु मण्डलेषु ४५ कि मी मितः तीरप्रदेशः विद्यते । अस्मिन् २७ जलोद्भव-मत्स्योद्यमग्रामाः २३ देशीय-मत्स्योद्यमग्रामाः । धीवराणां सङ्ख्या ६५,००० तेषु १३,००० सक्रियाः सर्वदा । आर्थिकाभिवृद्धेः वेगस्य अन्यः हेतुः नाम रैल्व्यवस्था ।
 
{{पुदुच्चेर्याः मुख्यमन्त्रिणः}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
==बाह्यानुबन्धाः==
Line ८० ⟶ ८२:
* [http://about-pondicherry.blogspot.com About Pondicherry]
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
[[वर्गः:भारतस्य केन्द्रशासितप्रदेशाः]]
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्