"प्रेमचन्दः" इत्यस्य संस्करणे भेदः

No edit summary
भाषानुबन्धः योजनीयः using AWB
पङ्क्तिः १:
{{Merge tofrom|प्रेमचंदप्रेमचन्दः}}
{{Infobox writer
| name = Munshi Premchand
पङ्क्तिः १४:
| language = [[Hindustani language|Hindustani]] <small>(Hindi-Urdu)</small>
| notableworks = ''[[Godaan]]'', ''[[Bazaar-e-Husn]]'', ''[[Karmabhoomi]]'', ''[[Shatranj ke khiladi]]''
| nationality = [[BharatBritish Raj|British Indian]]
| spouse = Shivarani Devi
| children = Sripath Rai, [[Amrit Rai]], Kamala Devi
पङ्क्तिः २०:
}}
 
मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु
'''प्रेमचन्दः''' (Premachanda)(धनपत राय श्रीवास्तव) (१८८०-१९३६) एक: प्रमुख: हिन्दीकथालेखकः उपन्यासकार: च आसीत्‌ ।
[[भारतम्|भारते]] व्यापकतया एव विंशतितमस्य शताब्दस्य [[हिन्दीभाषा|हिन्दी]]-उर्दुयोः अग्र्यः लेखकः गण्यते।<ref name="swan">''Munshi Premchand of Lamhi Village'', Robert O. Swan, Duke University Press, 1969</ref> अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।
 
== पश्‍यजीवनम् ==
प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे [[काशी|वाराणसीनिकटे]] लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।<ref name=amrit>''Premchand: A Life'', Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.</ref> तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।<ref>[http://literaryindia.com/index.php?news=220 Literaryindia.com]</ref> प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ।
* [[हिन्दी साहित्यं]]
 
==साहित्यिक-कृतयः==
== ग्रन्था: ==
प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।
* कफन (लघु कथा)
* गोदान
* सेवासदन
* निर्मला
* कर्मभूमि
* मनोरमा
* प्रेमाश्रम
* गबन
* मानसरोवर
* रंगभूमि
 
तस्य अन्तिम उपन्यासः '''गोदान''' इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते।<ref>[http://www.kalpana.it/eng/writer/indian_writers/phanishwarnath_renu.htm Finest Hindi Novel]</ref> तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।
==वाह्यसंपर्कतन्तुः==
 
* [http://munshi-premchand.blogspot.com मुंशी प्रेमचन्द की कहानियाँ]
'''कफ़न्''' इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।
 
== सन्दर्भाः ==
<references/>
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.hindustanbooks.com/books_by_authers/premchand.html Premchand's novels as Free PDFs at www.hindustanbooks.com]
* [http://gadyakosh.org/gk/index.php?title=%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%AE%E0%A4%9A%E0%A4%82%E0%A4%A6 Premchand's complete work in Gadya Kosh]
{{wikiquote|Munshi Premchand}}
* [http://www.munsipremchand.iitk.ac.in/ Collection of Stories in PDF Format&nbsp;– IIT Kanpur Initiative]
* {{IMDb name|0695919}}
* [http://www.new.dli.ernet.in/cgi-bin/metainfo.cgi?&title1=Premchand%20Ghar%20mein&author1=Shiva%20Rani%20Devi&subject1=Literature&year=1944%20&language1=hindi&pages=387&barcode=5990010042352&author2=&identifier1=&publisher1=Saraswati%20Press,%20Varanasi&contributor1=&vendor1=NONE&scanningcentre1=iiit,%20allahabad&slocation1=NONE&sourcelib1=Hindustani%20Academy,%20Allahabad&scannerno1=13&digitalrepublisher1=&digitalpublicationdate1=2004-11-11&numberedpages1=&unnumberedpages1=&rights1=Not%20Available&copyrightowner1=&copyrightexpirydate1=&format1=TIFF%20&url=/data/upload/0042/357 Premchand Ghar mein], a biography by Premchand's wife Shiva Rani Devi (in Hindi)
 
[[वर्गः:हिन्दीलेखकाःभारतीयलेखकाः]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:भाषानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/प्रेमचन्दः" इत्यस्माद् प्रतिप्राप्तम्