"वार्त्तापत्रम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
{{Merge from|वार्त्तापत्रम् }}
'''समाचारपत्रम्''' प्रतिदिनस्य समाचारस्य श्रोतः अस्ति। समाचारपत्रे विज्ञापनानि अपि सन्ति।
अर्वाचीनकाले वृत्तपत्रं मानवस्य जीवनमस्ति।'''वृत्तपत्रम्''' अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वृत्तपत्राणां महत्त्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपेण वृत्तपत्रे वर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वृत्तसंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वृत्तपत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकाले वृत्तपत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लोकमान्य तिलक महोदयेन केसरी मराठा च द्वे वृत्तपत्रं प्रकाश्य महाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वये तेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लेखाः लिखिताः।
वृत्तपत्राणि विविधभाषासु प्रवर्तन्ते।कानि वृत्तपत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि केवलानि स्थानीयाणि यथा।सन्मित्र ठाणे-वैभवम् कोकणभवनम् इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि केषांचित् क्लीष्टा कठिना च।वृत्तपत्रं अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि।
यदि वृत्तपत्रं समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वृत्तपत्रस्य माहात्मम् निरतिशयम्।वृत्तपत्राणि लोकमित्राषि खलु।वृत्तपत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्।
 
[[वर्गः:पत्रिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/वार्त्तापत्रम्" इत्यस्माद् प्रतिप्राप्तम्