"क्रीडा" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
पङ्क्तिः १:
{{Merge from|क्रीडा}}
विश्वस्मिन् भूमण्डले जागर्तिततिमनुभवन्तः स्पूर्ति-प्रतीतिं प्रकटायन्तः क्रीडाकौशलं दर्शयन्तश्च साम्प्रतिकाः शासकाः शिष्टाः प्राचार्याः प्राध्यापका विद्यार्थिन्यो विद्यार्थिन्यश्च नानाविधासु क्रीडासुप्रशस्ता भवन्तः सन्ति च । तत्र एषां प्रेरणाया यानि तत्त्वानि कारणानि साधनानि वा सन्ति तेषु स्पर्धासमायोजयत्रीणां संस्थानां महत्त्वपूर्णां योगदानं विद्यते । अतः कासाञ्चित् प्रतियोगितायोजिकानां संस्थानां पुरस्काराणां च परिचयोऽप्यत्र मनाक प्रस्तूयते ।
 
[[दाक्षम्]]
==स्पर्धाः==
भिन्न-भिन्नानां स्पर्धानां भिन्न-भिन्नानि उद्देश्यानि भवन्ति । तेषु मुख्यमुद्देश्यं -तस्यां क्रीडायां क्रीडकानां प्रोत्साहनं भवति । एतेन सहैव क्रीडकविशेषस्य सम्मानः, क्रीडाविशेषं प्रति रुचेः वर्धनं, तेन निरन्तरं विहितस्य श्रमस्यार्हणा, तदीयोदाहरणेन परेषां क्रिडकानां तां प्रति समाकर्षणं च सहायकानि उद्देश्यानि सन्ति ।
 
[[आस्कन्द:]]
:::सम्मानः क्रीडक्स्य प्रगतिमति विधौ तदरुचेर्वर्धनं स्तात्
:::स्वास्थ्यञ्चाप्यस्तु सुस्थं प्रसरतु परितस्तस्य् कीर्तिः सदैव ।
:::तं दृष्टवाऽन्येऽपि तद्वन्निजनिजरुचिमत् क्रीडने सन्तु सक्ता
:::इत्युद्देश्यैर्जगत्यां सकलजनगणैः स्पर्धनानि क्रियन्ते ॥
 
[[क्रिकेट]]
इमाः स्पर्धाः चतुर्षु वर्गेषु विभक्तुं शक्यन्ते । तत्र
:१ विशव्यापिकाः
:२ भारतव्यापिकाः
:३ स्थानीयास्तथा
:४ वैयक्तिकाः । एतासां संक्षिप्तः पैरिचय इत्थं विद्यते -
 
[[बेसबाल]]
===विश्वव्यापिकाः स्पर्धाः===
:(१) उबेरकप्-स्पर्धा -१९५६-५७ वर्षे श्रीमत्या ‘उबेर्’ महाभागायाः स्मृतौ अमेरिकायां प्रारब्धा । सा हि बेडमिण्टान्-क्रीडने कुशला अवर्तत । इयम् -‘एशिया-यूरोप-अमेरिका-आस्ट्रेलिया’ -क्षेत्रेषु विभज्य महिलानां कृते समायोज्यते ।
:(२) ‘फुटबाल् एसोसिएषन् चैलेंज् कप्' -(एफ.ए.कप्) नाम्नाऽस्याः स्पर्धायाः आरम्भकर्ता सी. डब्ल्यू अलकाक विद्यते । पादकन्दुकस्य इयं स्पर्धा १८७१ तमे वर्षे प्रारभत । यदा ('क्राइस्टल-पैलेस’ स्थलेऽस्याः स्पर्धायाः समायोजनमक्रियत तदा दर्शकानां संख्या १,२०,००० आसीत् । एतेन एव तस्या लोके प्रियत्वमनुमातुं शक्यते ।
:(३) एशियाई खेल -भारतीय क्रीडाया इतिहासे १९५१ ई० वर्षस्य ४ मार्च-दिनमतीव महत्त्वपूर्णमासीद्, यदा ‘नेशनल्-स्टेडियम्’ नवदेहल्यामिद मायोज्यत । ऐशियाद्वीपवर्तिषु देशेषु मित्रता-सद्भाव -शान्तीनां स्थापनायेयं प्रति चतुर्वर्षारान्तरमायोज्यते ।
:(४) ओलम्पिक-खेल- इयं प्रतियोगिता कदा कुत्र केन कथं समारब्धेति निश्चित्य वक्तुं न पार्यते, परं यूनानदेशस्य दक्षिण-पश्चिम-प्रदेशस्य ‘एलिस्’ भागे लघुतमा ‘ओलंपिया’ नागरी वर्तते । तस्या दक्षिणभागे एल्फियस (रुफिया) नद्यास्तीरे ७७६ ई० पूर्वतने काले प्रथमं प्रारभत्त्युच्यते । ‘हरक्यूलीस’ नाम्नः साङ्ग्रामिकस्य स्मृतौ, ओलम्पस-पर्वतस्येश्वरसाम्यं मत्वा तत्र प्रथममायोजनाच्च ‘ओलम्पियन्’ (देववत् पवित्र) जनानां स्मृतौ वा प्रावर्तत ।
:(५) गोल्फ-स्पर्धा -इयं १-वाकर-कप, -२ राइडर-कप-३- अमेरिका-कप-४-हापकिन्स-कप’ नामभिश्चतुर्धाऽन्ताराष्ट्रियस्तरेण विभिन्नदेशेष्वायोज्यते ।
:(६) टामस् कप-प्रतियोगिता -प्रतित्रिवर्षं सम्पाद्यमानेयं बैडमिण्टनस्यैशियाद्वीपे सर्वतो विशाला मन्यते । अस्यां मलयेशिया तथा इण्डोनेशिया- देशयस्य् प्राचीना प्रतिद्वन्द्विता विद्यते ।
:(७) डेविस-कप्-स्पर्धा- इयं १९०० ई० वर्षे प्रवृत्ता ‘डिवट एफ०’ डेविड-द्वाराऽस्यै चलवैजयन्ती समार्प्यत- । ‘लान्-टेनिस-क्रीडा’ र्थमेषायोज्यते ।
:(८) राष्ट्रकुल-प्रतियोगिता -सन् १९११ ई० वर्षे जार्जपञ्चमस्य राज्यभिषेकावसरेऽस्याः प्रारम्भोऽभूत् । १९३० ई० वर्षे विहितनिर्णयानुसारं प्रतिचतुर्थवर्षेऽस्या-आयोजनं भवति । ‘राष्ट्रमेकं कुटुम्बक’मिति भावनोत्पाद नायास्याः प्रसारो भूयान वर्तते ।
:(९) वर्ल्ड्-कप-स्पर्धा -पादकन्दुक-क्रीडाया अतीव महत्त्वपूर्णेयं प्रतियोगिताऽश्ति । चतुर्षु वर्षेष्वेकवारमेषाऽऽयोज्यते ।
:(१०) विश्वकप -हाकी-स्पर्धा -प्रति-तृतीय-वर्षेऽस्याः समायोजना भवति । शुभारम्भः १९७१ ई० वर्षे समभवत् ॥
:(११) बिम्बलडन-स्पर्धा-लान-टेनिस -क्रीडाप्रतियोगिताया अस्या आरम्भ १८७७ वर्षेऽभूत । बिम्बलडननगरस्य नाम्नेयं प्रसिद्धा ।
:(१२)स्वेदलिंगकप -स्पर्धा -इयं १९७३ ई० वर्षे प्रारभत ।
 
[[खेला:]]
===भारतव्यापिन्यः स्पर्धाः===
:(१)ईरानीकप-स्पर्धा -इयं १९५५ वर्षतः प्रारब्धास्ति ।
:(२) डूरैण्ड -स्पर्धा -पादकन्दुकस्यातिप्राचीनाया अस्याः प्रति योगिताया आरम्भः १८८८ ई० वर्षेऽभवत् । सर मारटिमेर डूरैण्ड-महोदय इमामारभत । वैजयन्तीमपि ससमार्पिपत् ।
:(३) दिलीप-ट्राफी -स्पर्धा -इयं १९६१ ई० वर्षादारब्धा । बेडमिण्टनक्रीडायाः स्पर्धाऽस्यामायोज्यते ।
:(४) मोहनुद्दौलास्वर्णकप-स्पर्धा -क्रिकेट-स्पर्धेयं नवाब मोइनुद्दौला बहादुरेण १९२० ई० वत्सरे प्रवर्तिता । इतः पूर्वं १९२४ ई० वत्सरे बेहरामुद्दौलाप्रतियोगिताऽपि प्रचलिताऽऽसीत् ।
:(५) रणजी ट्राफी-स्पर्धा -क्रिकेट- क्रीडार्थं समायोज्यमानेयं १९३४ ई० वर्षे प्रारब्धा भारतीय-क्रिकेट-क्रीडायाः कार्मणिकस्य नवाबनगरशासितुः कुमारश्रीरणजीतसिंहस्य स्मृतावियं सञ्चाल्यते ।
:(६) मोहन-बागान-स्पर्धाऽपि साम्प्रतं प्रचलति ।
:(७) राष्ट्रीय-हाकी-स्पर्धा-१९२८ ई० वर्षे प्रथममान्तर प्रान्तीय प्रतियोगितारुपेण प्रवृत्तेयं स्पर्धा प्रतिद्विवर्षानन्तरं भवति ।
:(८) सन्तोषट्राफी-स्पर्धा-पादकन्दुक-क्रीडा-प्रतियोगितेयं २७ मार्च १९३७ वर्षे सन्तोष-महाराजस्य नाम्ना प्रतिवर्षं समायोज्यते । १९४१ तो राष्ट्रियेण स्तरेण प्रवर्तते ।
 
[[जलक्रीडा]]
===स्थानीयाः स्पर्धाः===
देहल्यां (१) डि.सी.एम प्रतियोगिता, (२) नेहरु हाकी प्रतियोगिताऽऽदयो यथा यथा प्रवर्तन्ते तथैव स्व स्व-देशेषु नगरेषु च भूयस्यः प्रतियोगिता भवन्ति । इत्यमेव वैयक्तिकरुपेणापि स्पर्धाः नैका आयोज्यन्ते ।
 
[[द्वन्द्वयुद्धम्]]
==पुरस्कारा वैजयन्त्यः पदकानि सम्मानाश्च==
उपर्युक्तानां स्पर्धानामायोजका एव विजेतृभ्यो द्विविधान् पुरस्कारान् वितरन्ति १- संस्थागतो दलगतो वा, २-वैयक्तिकश्च । एतदर्थं बहुत्र पुरस्कारणां नामान्यपि निर्धारितानि सन्ति । यथा अर्जुनपुरस्कारादयः । क्वापि वैजयन्तीरुपेण कप-शील्ड्-ट्राफी कलश-वस्तुविशेषाश्छ संस्थां दलं वा विजितं कियतेचित् कालाय चलरुपेणाथवा स्थिररुपेणार्पयन्ति । क्रीडकविशेषास्य कौशलं सभाजयितुं पारितोषिकाणि पदकानि वोपह्रियन्ते तेषु नास्ति वस्तुविशेषे समाग्रहः । सम्मानाः किल राष्ट्रियाः प्रान्तीयाः सार्वजनिकाः संस्थाधिकृता वैयक्तिकाश्च भवन्ति । येषु भारतशासनेन ‘पदमभूषण-पदमश्री’- प्रभृतयः विदेशेषु क्रिकेटक्रीडकेभ्यो ‘विस्डन’ सम्मानाश्च सर्वोत्तमाः सन्ति ।
अत एवेयमभ्यर्थना-
:::राष्टेऽन्ताराष्ट्रमञ्चे कियदवधि कृतं क्रीडनं किञ्च पश्चाद्
:::देशे स्वीयेऽस्ति कीदृक परिणतिरथ किं चास्ति लोकप्रियत्वम्।
:::सङ्ख्या तत्क्रीडकानां लसति च कियती वर्तते किं जनेषु
:::उत्साहः सर्वं तदेतत् स्फुटमुदितधिया वीक्ष्य खेलाः प्रयोज्याः ॥
 
[[लानम्‌]]
==आधारः==
 
अभिनवक्रीडातरंगिणी
[[फुट्बाल्-क्रीडा]]
 
[[अपातकन्दुक:]]
 
[[वर्गः:क्रीडाविषयकः]]
[[वर्गः:क्रीडासम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/क्रीडा" इत्यस्माद् प्रतिप्राप्तम्