"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

त्वा
चित्रं योजनीयम् using AWB
पङ्क्तिः ५४:
:यावज्जीवेत्सुखं जीवेत ऋणं कृत्वां घृतं पिबेत् ।
:भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥
एवं चार्वाकदर्शनस्य आचारसंहितां दृष्ट्वा यद्यपि एकान्तिकदुःखनिवृत्तिरूपस्य उद्देश्यस्य पूर्तिस्तु अनेन सम्भवा नास्ति, तथापि दार्शनिकदृष्ट्याऽस्य प्रमाणप्रमेयमीमांसा नितान्तं गहनाऽस्ति । विशेषतो व्याप्तिखण्डनं पर्याप्तं युक्तियुक्तं बौद्धिकश्रमसाध्यं च वरीवर्ति । वैदिककर्मकाण्डस्य खण्डनविशेषयेऽपि या युक्तयः तर्काश्च चार्वाकैः प्रस्तुतास्ते अकाट्रयसिद्धान्तरूपेण अद्यपि मीमांसायोग्याः सन्ति ।
 
==आधाराः==
{{reflist}}
 
 
[[वर्गः:नास्तिकदर्शनानि]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्