"पुरुषसूक्तम्" इत्यस्य संस्करणे भेदः

No edit summary
चित्रं योजनीयम् using AWB
पङ्क्तिः १:
 
विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते
<poem>
Line २४ ⟶ २३:
==सूक्तम्==
<center>
'''सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्।
 
'''स भूमिं सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम्॥१॥
 
'''पुरुष एवेदम् यत् भूतम् यच्च भाव्यम्।
 
'''उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥
 
'''एतावानस्य महिमातो ज्यायांश्च पूरुषः।
 
'''पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
 
'''त्रिपादूर्द्ध्व उदैत् पुरुषः पादोस्येहा भवात् पुनः।
 
'''ततो विष्वङ् व्यक्रामत्शाशनानशने अभि॥४॥
 
'''तताे विराडजायत विराजो अधिपूरुषः।
 
'''सजातो अत्यरिच्यत पश्चात् भूमिमथॊ पुरः॥५॥
Line ४८ ⟶ ४७:
'''पशूस्तांश्चक्रे वायव्या नारण्या ग्रामयश्च ये ।।६॥
 
'''तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे।
 
'''छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥७॥
Line ५६ ⟶ ५५:
'''गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥८॥
 
'''तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।
 
'''तेन देवा अयजन्त साध्या ऋषयश्च ये॥९॥
 
'''यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
 
'''मुखं किमस्यासीत्किम्बाहू किमूरू पादा उच्येते॥१०॥
 
'''ब्राह्मणोऽस्य मुखामासीद्वाहू राजन्यः कृतः।
 
'''ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥११॥
 
'''चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत।
 
'''श्राेत्रद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥
 
'''नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत।
 
'''पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१३॥
 
'''यत् पुरुषेण हविषा देवा यज्ञमतन्वत।
 
'''वसन्तो अस्या सीदाज्यम् ग्रीष्म इद्ध्म शरधवि॥१४॥
 
'''सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः।
 
'''देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं॥१५॥
 
'''यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन्।
 
'''ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवा:॥१६॥
 
'''वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे।
 
'''सर्वाणि रूपाणि विजित्य धीरो नामानि कृत्वा भिवदन्यदास्ते॥१६॥
Line ९७ ⟶ ९६:
 
</center>
 
 
[[वर्गः:वेदाः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/पुरुषसूक्तम्" इत्यस्माद् प्रतिप्राप्तम्