"ताम्रम्" इत्यस्य संस्करणे भेदः

त्त्वा
→‎विधाः: चित्रं योजनीयम् using AWB
पङ्क्तिः ४:
:# नेपालकम् - चेति द्विविधम् ।<br />
सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् ।
कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् । <br />
 
पाण्डुरं कृष्णशोणं च लघु, स्फुटनसंयुतं रूक्षाङ्गं सदलं यत्ताम्रं तद्रसकर्माणि नेष्यते । ताम्रनिर्मलपत्राणि निम्बाम्बुसिन्धुना लिप्त्वा (सिन्धु - White borax) सौवीरकक्षेपात् ध्मात्वा विशुध्यति एकवारतः । सूक्ष्माणि ताम्रपत्राणि गोमूत्रे पञ्चयामकं क्षिप्त्वा भाण्डे रसेन तद्विगुणं गन्धकं दत्त्वा अम्लपर्णीं प्रपिष्य मर्दितं भाण्डे सम्यङ्-निरुध्य तमग्निं यामकं ज्वालयेद्यदि तदा तद्भस्मीभवति इति ताम्रभस्मविधानेषु अनेकेषु अन्यतममत्रोदाहरणाय निर्दिष्टम् ।
पङ्क्तिः ११:
 
[[वर्गः:लोहाः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/ताम्रम्" इत्यस्माद् प्रतिप्राप्तम्