"छन्दश्शास्त्रम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः २१:
: तच्छिष्यैर्बहुभिर्महात्मभिरथो मह्यां प्रतिष्ठापितम् ।
</poem>
छन्द शास्त्रस्य आचार्याणां क्रमः एवमस्ति-
 
* शिवः
पङ्क्तिः ७०:
: ' ' ' गोविन्दं प्रणमोत्तमाङ्ग! रसने! तं घोषयाहर्निशं, पाणी! पूजय तं, मनः! स्मर, पदे! तस्यालयङ्गच्छतम् ।
: एवञ्चेत् कुरुथाखिलं मम हितं शीर्षादयस्तद्ध्रुवं, न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम् ।' ' ' छन्दोमञ्जरी
 
 
: - द्रुतविलम्बितम्-
: लक्षणम्‌- द्रुतविलम्बितमाह नभौ भरौ
गज भुजंग विहंगम बंधनं शशिदिवाकरयोग्रहपीडनम् । मतिमतान्च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः।।
 
 
[[वर्गः:छन्दश्शास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/छन्दश्शास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्