"जडत्वम् (भौतविज्ञानम्)" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः १:
'''जडत्वम्''' ('''Inertia''') भौतिकवस्तुनः एका स्थितिः ।
 
==जडत्वनियमः==
पङ्क्तिः ९:
 
नियमनस्यास्य द्वितीयेन भागेन वयं बलस्य परिभाषां विद्मः । अर्थात् तेन ज्ञायते यत् बलस्य किं कार्यम् ? बलं कस्यचिद् वस्तुनः स्थिराम् अवस्थां परिवर्त्तयति परिवर्त्तयतु वा प्रयत्नम् करोति ? यदि चेद् केनचिद् पुरुषेण कुड्ये आघातः क्रियते तर्हि तेन तत्र बलं प्रयुज्यते तत्र तस्य कोऽपि प्रभावो नहि लक्ष्यते । अतएव सम्भवेच्चेदं यत् बलेन कस्यचिद् वस्तुनः स्थितवरावस्थां परिवर्त्तयितुप्रयले कृतेऽपि तात्र साफल्यावाप्तिर्न नियता । इत्थमेव बलं कस्याचिद् वस्तुनः समानगतिकाम् अवस्थां परिवर्त्तयति परिवर्त्तयितु वा प्रयत्नं करोति । निअयमेऽस्मिन् तथ्यञ्चेदं सन्निहितं यत् कस्यचित् वस्तुनः अवस्थापरिवर्त्तनम् कर्तुं वस्तुनि प्रयुज्यमानं बलं प्रयोज्यम् ।
जडस्य द्वौविध्यं सम्भाव्यते ।
 
(१) '''स्थिति विषयकं जडत्वम्''' ;
 
(२) '''गतिविषयकं जडत्वं च''' ।
 
==स्थितविषयकं जडत्वम् (Inertia of Rest ) ==
पङ्क्तिः २०:
 
[[वर्गः:भौतिकविज्ञानम्]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/जडत्वम्_(भौतविज्ञानम्)" इत्यस्माद् प्रतिप्राप्तम्