"सातवाहनसाम्राज्यम्" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
पङ्क्तिः १:
शातवाहनाः (एते आन्ध्राः इत्यपि उच्यन्ते) क्रि पू २३० तः दक्षिणभारते मध्यभारते च शासनम् अकुर्वन् । एतेषां राज्यानाम् अन्त्यविषये विवादाः सन्ति । एते ४५० वर्षाणि यावत् शासनम् अकुर्वन् । तदभ्यन्तरे एव तेषां राज्यं दायादानां मध्ये विभक्तम् आसीत् । [[शकाः|शकैः]] सह कलहः, सामन्तराजानं महवत्त्वाकाङ्क्षा च एतेषाम् अवनतेः कारणं जातम् । अग्रे अनेके राजवंशाः एतत् राज्यं प्राप्तवन्तः ।
 
{{Interwiki conflict}}
 
[[वर्गः:साम्राज्यानि|शातवाहनसाम्राज्यम्]]
[[वर्गः:चित्रं योजनीयम्]]
 
[[hi:भारतीय इतिहास]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/सातवाहनसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्