"शीतरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः इति उच्यन्ते ।
 
"https://sa.wikipedia.org/wiki/शीतरक्तप्राणिनः" इत्यस्माद् प्रतिप्राप्तम्