"उष्णरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: प्राणिविज्ञानसम्बद्धाः स्टब्स् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
केषाञ्चन प्राणिनां शरीरस्य उष्णता सर्वदा समाना भवति । ते च '''उष्णरक्तप्राणिनः''' इति उच्यन्ते । उष्णरक्तप्राणिन: चयापचयया क्रियया स्वदेहोष्णं सन्धारयन्ति । सस्तन्य: पक्षिण: च प्रमुखा: उष्णरक्तप्राणिनः ।
 
"https://sa.wikipedia.org/wiki/उष्णरक्तप्राणिनः" इत्यस्माद् प्रतिप्राप्तम्