"विकिरणीयप्रदूषणम्" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
विकरणीयप्रदूषणम् नाम आङ्ग्लभाषायां Radiation Pollution इत्य्च्यते । विकरणीयप्रदूषणस्य विभिन्नानि कारणानि सन्ति । प्रकाशरश्र्मिः पृथ्वीतः परिवर्त्य विकरणीकृता भवति । प्रकाशरश्र्मिः यदा पृथिव्याःसंयोगे आगच्छति तदैव विकरणीकरणं भवति । कदाचित् आकाशे एव आकाशीयविक्रणीकरणं भवति । रेडियोधर्मीपदार्थानामुपयोगेन जातं विकरणीकरणम् । विशेषतः आण्विकशक्तौ आधारितं तापगृहं (वृद्युत्तापगृहम्)अपरं प्रतिष्ठानं वा । आण्विक –अस्त्राणां प्रयोगेण जातं विकरणीकरणम् । (X-Ray) एक्सरे यन्त्रस्य प्रयोगेण जातं विकरणीकरणम् । क्यान्सरचिकित्सायै विहितरेडियो – येरेपि यन्त्रस्य प्रयोगेण जातं विक्रणीकरणम् । शरीरस्य कस्यचिद् भागस्य ज्वलनेनापि भवति । प्रदूषणमिदं अतीव भयप्रदं हानिकरञ्च भवति । अस्य प्रभावः तत्काले भविष्येऽपि भवितुमर्हति । अस्य न केऽपि संरक्षणोपायाः सन्ति । प्रदूषणात्परं वैज्ञानिकाः न किमपि कर्तुमर्हन्ति । यथा सम्भवं एक्सरे यन्त्रस्य प्रयोगः न करणीयः । रेडियो थेरेपि चिकित्सायाः प्रयोगः अत्यावश्यके सत्येव करणीयः ।
 
Line ८ ⟶ १०:
[[वर्गः:भूगोलसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/विकिरणीयप्रदूषणम्" इत्यस्माद् प्रतिप्राप्तम्