"बृहत्संहिता" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
एष ग्रन्थः शताध्यायात्मकः-३९०० पद्यात्मकश्च विस्मयजनको विश्वकोशः । '''बृहत्संहिता''' नाम महान् समुच्चयः । संहिता नामान्यैः कृतानां ग्रन्थानां ग्रन्थभागानां वा संकलनम् । परन्तु बृहत्संहिता स्वोपज्ञम् । कदाचिच्च अन्यरचितानां ग्रन्थानां ग्रन्थभागानां वा अधमर्णत्वमत्र पाठकानां ज्ञायते । तादृशेषु प्रसंगेषु निः संकोचं परकृतीनामाधमर्ण्यमत्र सुविस्पष्ट मभिहितं ग्रन्थं कर्त्रा । अमुकभागस्य रचनार्थं माननीयोऽमुक इति स्पष्टं नामतः कीर्तयति ग्रन्थं कर्ता ।
 
Line ६८ ⟶ ७०:
[[वर्गः:ज्योतिषग्रन्थाः|ज्योतिश्शास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/बृहत्संहिता" इत्यस्माद् प्रतिप्राप्तम्