"कर्पूरम्" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
एतत् '''कर्पूरम्''' अपि [[भारतम्|भारतस्य]] वैशिष्ट्यपूर्णम् उत्पादनम् इति वक्तुं शक्यते । एतत् कर्पूरम् अपि प्रायः भारतस्य सर्वेषु प्रदेशेषु उपयुज्यते एव । एतत् कर्पूरम् आङ्ग्लभाषायां Camphor इति उच्यते । अत्र उच्यमानं कर्पूरं देवानाम् आरतिसमये उपयुज्यमानम् कर्पूरं न, अपि तु खाद्यपदार्थेषु योज्यमानं पच्चकर्पूरम् इति यत् उच्यते तत् कर्पूरम् । मधुराणां खाद्यानां निर्माणे एतत् कर्पूरम् उपयुज्यते । एतत् कर्पूरं खाद्यानां गन्धं, रुचिम्, आकर्षणं च वर्धयति । अत्र कर्पूरे द्विविधः कर्पूरः भवति । '''पक्वः अपक्वः''' च इति । पक्वस्य कर्पूरस्य अपेक्षया अपक्वः कर्पूरः श्रेष्ठः, तत्रापि अपक्वे कर्पूरे अपि शुभ्रं, स्फटिकवत् विद्यमानम्, अचूर्णं कर्पूरम् उत्तमम् इति उच्यते । तम् एव अंशम् अयं श्लोकः अपि विषदयति –
 
"https://sa.wikipedia.org/wiki/कर्पूरम्" इत्यस्माद् प्रतिप्राप्तम्