"नोबेल् प्रशस्तिः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
'''नोबेल् प्रशस्तिः''' अल्फ्रेड् नोबेल् इत्यस्य मृत्युपत्रानुगुणं व्यक्तेः अथवा संस्थानाम् अत्युच्चजनोपकारककार्यार्थं दीयमानः पुरस्कारः । अधो दर्शितेषु विभागेषु साधकेभ्यः समर्पयन्ति । इयं प्रशस्तिः जगतः सर्वोच्चः पुरस्कारः । क्रि.श. २०११तमवर्षपर्यन्तं ८२६साध्यकेभ्यः २०संस्थाभ्यः च इयं प्रशास्तिः प्रदत्ता अस्ति ।
== प्रशस्तेः इतिहासः ==
Line २८ ⟶ ३०:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/नोबेल्_प्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्