"नीलगिरि एक्स्प्रेस् ( ब्ल्यू मौण्टन् एक्स्प्रेस्)" इत्यस्य संस्करणे भेदः

→‎निस्थानकानि तथा अन्तरम्: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
एतत् धूमशकटवाहनस्य नाम अस्ति । मेटुपाळ्यं स्थानकतः [[ऊटी]] पर्यन्तं धूमशकटमार्गः विशिष्टः अस्ति । घट्टप्रदेशे धूमशकटयानं सावधानेन तन्नाम प्रतिघण्टं ३३ कि.मी वेगेन आरोहणावरोहणं करोति । अन्त्ये १८०० मीटरोन्नतप्रदेशं गच्छति । मार्गमध्ये १२ निस्थानानि सन्ति । हिलग्रौव्, सन्निमिडे इत्यादि निस्थाननामानि सन्ति । उटकमण्डलम् अथवा ऊटी अन्तिमम् निस्थानम् अस्ति । मार्गे ३६ सुरङ्गमार्गाः, १९ सेतवः च भवन्ति । सर्वत्र भव्यं वनसौन्दर्यम् , उत्तमम् अनुभवं सन्तोषं च जनाः प्राप्नुवन्ति । पर्वतशिखराणां दर्शनं मेघानां विलासः च अत्र द्रष्टुं शक्यते ।
विशेषसमये मार्च-एप्रिल्-मेमासेषु विशेषधूमशकटयानानां व्यवस्था भवति । धूमशकटयानानि मेट्टुपाळ्य़तः चेन्नैतः च सन्ति ।
Line १६ ⟶ १८:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]