"आश्रमव्यवस्था" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''शतायुर्वै पुरुषः''' इति प्रायोवादानुसारं मानवजीवनं शतवार्षिकम् अस्ति। सर्वोऽपि शतायुर्न भवितुमर्हति। जिजीविषेदेकैकोऽपि शतं समा इति भारतीयसंस्कृतिरिदं शतवार्षिकं मानवजीवनं चतुर्षु भागेषु विभाजयति। त इमे भागा '''आश्रम''' पदेनाभिधीयन्ते। '''ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासः''' इति चत्वारः एते आश्रमाः । सर्वोऽपि लोकः स्ववयोऽनुरूपमाश्रममाश्रयेत् । तदाश्रमनिर्दिष्टान् नियमान् पालयेदिति च पूर्वं व्यवस्था परिकल्पिताऽसीत् ।
 
"https://sa.wikipedia.org/wiki/आश्रमव्यवस्था" इत्यस्माद् प्रतिप्राप्तम्