"गृहस्थाश्रमः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
द्वितीयो '''गृहस्थाश्रमः''' सर्वेषु आश्रमेषु श्रेष्ठः इति प्रतिपादितं शास्त्रकारैः । यतः अस्मिन् एव आश्रमे धनम् अर्जयित्वा अन्यान् त्रीन् आश्रमान् पोषयित्वा समाजधारणायाः कार्यं सम्पादयति गृहस्थः । यावन्तश्च सुखोपभोगाः अभिलषिता मनुष्यस्य तेषां सर्वेषां यथावद् अनुभवः अनुमतः अस्मिन्नेव आश्रमे । अत्रैव विवाहबन्धने प्रविश्य स्त्रीसुखम् आस्वाद्य पुत्रादीन् उत्पाद्य तांस्तान् इन्द्रियविषयान् उपभुज्य आत्मा संतोषयितव्यः किन्तु एतत् सर्वं न अनिर्बन्धम् उपभोक्तव्यम् । अपि तु समाजहितस्य अविरोधेन साधयितव्यम् इति उपदिष्टं शास्त्रकारैः । तदर्थम् एतादृशानि कर्तव्यानि विहितानि येन तादृशं समाजहितसाधनम् अनायासेन सम्पद्येत ।
महाभारते गृहस्थस्य कर्तव्यानि एवम् उपवर्णितानि –
"https://sa.wikipedia.org/wiki/गृहस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्