"वानप्रस्थाश्रमः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
[[गृहस्थाश्रमः|गृहस्थाश्रमे]] सर्वान् सुखभोगान् भुक्त्वा अपि तेषु आसक्तिम् अकृत्वा इन्द्रियशक्तिषु शिथिलीभूतासु तृप्तात्मना गार्हस्थ्यभारं पुत्रेषु निक्षिप्य वनं समाश्रीयते । सोऽयं तृतीयो '''वानप्रस्थाश्रमः''' । अत्र वनं समाश्रित्य स्वकर्तव्यपालनपुरस्सरं चतुर्थाश्रमस्य पूर्वसिद्धता कर्तव्या अथवा व्यक्तिगतजीवनानुरागम् अपास्य तीर्थयात्रादेशपर्यटनादिद्वारा अथवा समाजसेवाम् एव नारायणसेवा इति मत्वा समष्टिहिताय प्रयतितव्यम् ।
तत्र अग्निपुराणे (१६०-३) एवम् उक्तम्-
Line १६ ⟶ १८:
अत्र श्रामणिकाग्निकुण्डं परिशीलयामः । श्रमणां तपसां एतन्मूलं श्रामण्कं भवेत् । अनेन विधानेन एनमाग्निं संसाध्य विशेषहोमं निर्वहति ।
===श्रामणकाग्निकण्डलक्षणम्===
श्रामणकाग्निकुण्डं त्रिवेदिसहितं, ऊर्ध्वेवेदिस्तावत् द्वात्रिंशदङ्गुलायता चतुरङ्गुलविस्तारा उन्नता च । मध्यमा वेदिः पञ्चाङ्गुलविस्तारा उन्नता भवति । अस्मिन् अग्निकुण्डे वानप्रस्थः नित्यमौपासनहोमं हुत्वा महाव्याहृतीभिश्च अग्निं साधयति । श्रामणकाग्निकुण्डमेतत् वानप्रस्थधर्मे विशेषतया अस्मिन् वैखानसधर्मसूत्रे परिदृश्यते ।
 
==वानप्रस्थस्य उल्लेखाः==
Line ५१ ⟶ ५३:
:वनौकसां गृहपतिनामनुत्तमं
:श्रुणुष्व संश्लिष्ट शरीरकारिणाम् ॥
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/वानप्रस्थाश्रमः" इत्यस्माद् प्रतिप्राप्तम्