"तन्त्रशास्त्रम्" इत्यस्य संस्करणे भेदः

→‎अन्ये विषयाः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''तन्त्रशास्त्रम्''' (Tantra) इत्येषः भारते विकसितेषु [[शास्त्रम्|शास्त्रे]]षु अन्यतमम् । आदौ ’तन्त्र’इत्येतस्य शब्दस्य विशेषज्ञानं ज्ञानभण्डारः इति वा अर्थः स्यात् । कालक्रमेण इदं शक्त्युपासनशास्त्रत्वेन निर्दिष्टं जातम् । एतस्मिन् शास्त्रे [[धर्मशास्त्रम्|धर्मशास्त्र]]स्य, तत्त्वदर्शनस्य, विविधोपासनमार्गिणां नियमाणां, [[खगोलशास्त्रम्|खगोलविज्ञानस्य]], [[ज्योतिषशास्त्रम्|ज्योतिश्शास्त्रस्य]], वैद्यशास्त्रस्य, क्रान्तदर्शनशास्त्रस्य च विषयाः अन्तर्भूताः सन्ति ।
==व्युत्पत्तिः मूलञ्च==
Line ३५ ⟶ ३७:
[[वर्गः:आगमशास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/तन्त्रशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्