"पुरुषसूक्तम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते
<poem>
Line १९ ⟶ २१:
पुरुष सूक्तम् वैदिकसूक्तेषु प्रथमगणनीयम्। अत्र विराट् पुरुष रुपम् भगवन्तम् द्यायते। पुनः महाविष्णु सन्कल्पे अस्य ऐकरूपयम् कथयन्ति। किन्तु वैदिक सङ्कल्पः अन्यः इति केचित्। [[केरळम्|केरळे]] [[तिरुवल्ला]] देवालये पूज्यमानः श्रीवल्लभस्य विराट् पुरुषत्वम् केचित् वक्ति। अत्र वैदिकपूजाविधि अस्ति इति अस्य वादस्य [[प्रामांणम्]]
==पुरुषसूक्तस्य छन्दः==
साध्यनारायण [[ऋषिः]] [[अनुष्टुप्]] [[ च्छन्दः]] परम् पुरुषो महाविष्णुः देवता
 
==सूक्तम्==
Line ९९ ⟶ १०१:
[[वर्गः:वेदाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/पुरुषसूक्तम्" इत्यस्माद् प्रतिप्राप्तम्