"ताम्रम्" इत्यस्य संस्करणे भेदः

→‎विधाः: चित्रं योजनीयम् using AWB
→‎विधाः: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः २:
ताम्रं
:# म्लेच्छम्
:# नेपालकम् - चेति द्विविधम् ।<br />
सितकृष्णारुणप्रायम्, अतिवामि, कठोरकं, क्षालितं च म्लेच्छम् ।
कृष्णं, सुस्निग्धं, मृदुलं शोणं घनघातक्षमं गुरु निर्विकारं गुणश्रेष्ठं नेपालताम्रम् ।
पङ्क्तिः १२:
[[वर्गः:लोहाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/ताम्रम्" इत्यस्माद् प्रतिप्राप्तम्