"इन्द्रियनिग्रहः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
मानवस्य शरीरयात्रा इन्द्रियाणां साहाय्येन प्रचलति । तत्र श्रोत्रं, चक्षुः, स्पर्शनं च , रसनं, घ्राणमेव च इति भवन्ति पञ्च ज्ञानेन्द्रियाणि । तथैव हस्तौ, पादौ, जननेन्द्रियं, गुदद्वारं वाक् च इति भवन्ति पञ्च कर्मेन्द्रियाणि । मानवः यानि कानि शुभाशुभानि कर्माणि करोति इन्द्रियाणां माध्यमेनैव । इन्द्रियाणां सामर्थ्यम् अपरिमितं वर्तते इति बहुप्रकारं वर्णितं शास्त्रकारैः । तत्र श्रीमदभगवद्गीतायाम् उक्तम्-
: ''इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।२-६०॥''
Line २७ ⟶ २९:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/इन्द्रियनिग्रहः" इत्यस्माद् प्रतिप्राप्तम्