"मोक्षः" इत्यस्य संस्करणे भेदः

No edit summary
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
{{हिन्दूधर्मः}}
मोक्षशब्दः 'मोक्ष्’ मोचने इत्यस्मात् धातोः व्युत्पन्नः । यथा स्वर्गः नाम 'दिव्यसुखोपभोगसाधनैः’ युक्तं स्थानं यत्र पुण्यवन्तः जनाः मरणानन्तरं गच्छन्ति इति भवति सर्वेषां विश्वासः । तथा मोक्षः नाम न कश्चित् स्थानविशेषः । तत्रोक्तम् –
Line २८ ⟶ ३०:
* १६ योगिन: - द्रष्टु: स्वरूपे अवस्थानं मोक्ष:।
* १७ अद्वैतिन: -मूलाज्ञान-निवारणेन स्वरूपाधिगमो मोक्ष:।
 
 
 
[[वर्गः:पुरुषार्थाः]]
"https://sa.wikipedia.org/wiki/मोक्षः" इत्यस्माद् प्रतिप्राप्तम्