"पञ्चभूतानि" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
'''पञ्चभूतानि''' ब्रह्माण्डनिर्माणे कारणीभूतानि इति हिन्दू, [[बौद्धधर्मः|बौद्धधर्मयोश्च]] अभिप्रायः सिद्धान्तश्च। एतदर्थमेव प्रपञ्च इति व्यवहारः लोके अस्ति। भारतीयनाम् आध्यात्मिकपरम्परायाम् उल्लिखितरीत्या [[आयुर्वेदः]], [[वास्तुशास्त्रम्|वास्तुकला]], उन्नतप्रज्ञा च मूलभूतानि पञ्चभूतानि भवन्ति । पुरातनकालादारभ्य पवित्रग्रन्थेषु पञ्चभूतानां विशये उल्लेखाः सन्ति ।
==पञ्चभूतानि==
"https://sa.wikipedia.org/wiki/पञ्चभूतानि" इत्यस्माद् प्रतिप्राप्तम्