"विद्यारण्यः" इत्यस्य संस्करणे भेदः

→‎External links: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
पम्पाक्षेत्रे मयणार्यो नाम विप्रः निवसति स्म । सः वैदिकधर्मपरायणः सदाचारसम्पन्नश्र्च आसीत् । तस्य पत्नी श्रीमतिदेवी । सापि धर्मपरा , सुशीला, रूपवती चासीत्। तौ दम्पती सर्वसौभाग्यसम्पन्नौ अपि सुतसम्पदं विना खिद्यतः स्म । पुत्रकामनया ताभ्यां तपः तप्तम्, तीर्थयात्रा अनुष्ठिता, देवपूजा च विहिता । दैवानुग्रहात् श्रीमतीदेवी सुतमसूत । तेन सन्तुष्टौ तौ दम्पती । जातस्य पुत्रस्य मायणार्यः जातकर्मादिसंस्कारान् कृतवान् । एकादशे अहनि पिता तस्या 'माधव' इति नाम अकरोत् । माधवस्य अनुजौ सायण-भोगनाथौ । तस्य अनुज सिङ्गला । ते त्रयः सहोदराः अपि सत्यसन्धाः धार्मिकाः तपोनिष्ठाः च आसन् । राजधर्मे अपि परं प्रावीण्यम् अलभन्त । श्रद्धया वेदाध्ययनमपि तैः कृतम् ।
 
Line २३ ⟶ २५:
[[वर्गः:मध्ययुगीयधार्मिकव्यक्तयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/विद्यारण्यः" इत्यस्माद् प्रतिप्राप्तम्