"पी. जी. हलकट्टी" इत्यस्य संस्करणे भेदः

(लघु) Udit Sharma इत्यनेन शीर्षकं परिवर्त्य फ.गु. हलकट्टिः पृष्ठं पी. जी. हलकट्टी प्रति स्थानान्तरितम्: अश...
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
==परिचयः==
वचनपितामहः इति सुप्रसिद्धः कवि हलकट्टिः (P.G.Halakatti) [[धारवाड|धारवाडनगरे]] १८८०तमे वर्षे जुलै मासस्य २ दिनाङके जन्म प्राप्तवान् । माता दानादेवि, पिता गुरुबसप्पहलकट्टिः । पिता शिक्षकः आसीत् इति कारणतः पुत्रस्य कृते उत्तमः विद्याभ्यासः प्राप्तः । १९०१ तमे वर्षे बि. ए. परीक्षायाम् उत्तीर्णः जातः अयं [[रसयनशास्त्रम्|रसयनशास्त्रं]] [[भौतशास्त्रम्|भौतशास्त्र]]ञ्च अधीतवान् । एतस्य आसक्तिः [[न्यायशास्त्रम्|न्यायशास्त्रे]] आसीत् इति कारणतः १९०४ तमे वर्षे यल्. यल्. बि. परीक्षां समाप्य बेलगाविमण्डले न्यायवदिरूपेण कार्यम् अकरोत् । तदनन्तरं १९२३ तमे वर्षे सर्वकारीयन्यावादिरूपेण नियोजितः जातः । बिजापुरमण्डले स्थिरवासी अभवत् ।
"https://sa.wikipedia.org/wiki/पी._जी._हलकट्टी" इत्यस्माद् प्रतिप्राप्तम्