"उद्भटः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
प्रसिद्धः अलङ्कारिकः '''उद्भटः''' (Udhbhata) काश्मीरदेशीयः । काश्मीरस्य राज्ञः जयापीडस्य आस्थाने एषः असीत् इति प्रवादः विद्यते । [[भामहः|भामहस्य]] काव्यालङ्कारस्य उपरि व्याख्यानं लिखितवान् । अतः भामहस्य आनन्तरकालिकः इति स्पष्टं ज्ञायते । प्रायशह एषः ८ शतमाने आसीत् इति ऊहः क्रियते । एतस्य संभावना अधिका आसीत् इति राजतरङ्गिणी ग्रन्थे उल्लेखः विद्यते ।
==कृतयः==
"https://sa.wikipedia.org/wiki/उद्भटः" इत्यस्माद् प्रतिप्राप्तम्