"विकिः" इत्यस्य संस्करणे भेदः

→‎सन्दर्भाः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
'''विकिः''' अथवा विकि तु कश्चन जालस्थलस्य प्रकारः। विकिः तु एतादृशं जालस्थलं यस्य प्रयोक्तारः अस्मिन् अधिकं योक्तुं, परिवर्तयितुं अथवा अपाकर्तुं समर्थाः। तत्र विचरकस्य (ब्राउसर् इति) प्रयोगेन, काञ्चित् चिह्नकारिणीं भाषां नियोज्य अथवा कस्यचित् रिच्टेक्स्ट्-ऍडिटराख्यस्य उपकरणस्य प्रयोगेन सम्पादनानि क्रियन्ते।<ref>[http://dictionary.oed.com/cgi/entry/50293088 Dictionary.oed.com], [[Oxford English Dictionary]] (draft entry, March 2007) {{subscription required}}</ref><ref name="Britannica">{{Citation|title=wiki|encyclopedia=[[Encyclopædia Britannica]]|volume=1|publisher=[[Encyclopædia Britannica, Inc.]]|year=2007|location=[[London]]|url=http://www.britannica.com/EBchecked/topic/1192819/wiki|accessdate=2008-04-10}}</ref><ref name="urlEasy Wiki Hosting, Scott Hanselmans blog, and Snagging Screens">{{Citation|url=http://msdn.microsoft.com/en-us/magazine/cc700339.aspx |title=Easy Wiki Hosting, Scott Hanselman's blog, and Snagging Screens |date=July, 2008 |author=Mitchell, Scott |publisher=MSDN Magazine |accessdate=2010-03-09}}</ref> प्रायः विकिक्रमादेशेन विकयः प्रचाल्यन्ते। ताः तु बहुभिः प्रयोक्तृभिः सहकारेण प्रयुज्यन्ते। तत्रोदाहरणानि च समुदायजालस्थलानि, नैगम-आन्तर्यजालानि, ज्ञानप्रबन्धनतन्त्राणि तथा च नोटटेकिङ्ग् इत्याख्यानि।
 
Line ९ ⟶ ११:
[[वर्गः:विकिपीडियासम्बद्धाः स्टब्स्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/विकिः" इत्यस्माद् प्रतिप्राप्तम्