"भक्तिः" इत्यस्य संस्करणे भेदः

→‎श्रुतश्चायमंशः पुराणे: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
`'''भक्तिरेव''' मोक्षसाधनसामग्र्यां गरीयसी’ इति शङ्करभगवत्पादीयं वचनं भक्तेरावश्यकत्वं साधानन्तरेभ्यस्तस्याः वैशिष्ट्यं च प्रद्योयतयति । आह च भगवान् कृष्णः –‘भक्त्या त्वनन्यया शक्यः अहमेव विधोऽर्जुन’ (भ.गी.११.५४) इति । ‘न जन्म नूनं महतो न् सौभगं ……. भक्त्या तुतोष भगवान् ननु यूथपाय ’ (श्रीमद्भा. ७.९.९) इति ‘सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा’ (श्रीमद्भा.११.२०.३३) इति च भागवतवचनमप्येतमेवार्थं दृढयति । एवं च साधकैर्वश्यं भक्तिः सम्पादनीया इत्युक्तं भवति ।
Line १८९ ⟶ १९१:
[[वर्गः:पूजाविधयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/भक्तिः" इत्यस्माद् प्रतिप्राप्तम्