"क्षेत्रफलम्" इत्यस्य संस्करणे भेदः

→‎क्षेत्रफलस्य मापनरीतयः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''क्षेत्रफलस्य मात्रकाणि''' दैर्घ्यस्य मात्रकेभ्य एव निस्सृतानि । आंग्लपद्धत्यां विस्तृतं च् तलं अर्थात् एकवर्गगजं तलं क्षेत्रफलस्य मात्रकमिति मतम् । किन्तु, प्रायशः एकवर्गफुटमेव क्षेत्रफलस्य मात्रकमिति मन्यते । इत्थमेव एकस्ण्टीमीटरपरिमितं दीर्घं एकसेण्टीमीटरविस्तृतं च तलं अर्थात् एकवर्गसेण्टीमीटरं तलं मीटरपध्दत्यां क्षेत्रफलस्य मात्रकं मन्यते । यदि चेत् एकसेण्टीमीटरं तलं मीटरपध्दत्यां क्षेत्रफलस्य मात्रकं मन्यते । यदि चेत् एकसेण्टीमीटरवर्गस्य प्रत्येकं बाहुम् दशसु तुल्यभागेषु विभज्य लघुवर्गाः क्रियन्ते तर्हि एकवर्गमिलीमीटरस्य १०×१० =१०० वर्गाः भविष्यन्ति ।
 
Line ३९ ⟶ ४१:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/क्षेत्रफलम्" इत्यस्माद् प्रतिप्राप्तम्