"मत्स्यावतारः" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''मत्स्यावतारः''' भगवतः [[विष्णुः|विष्णोः]] दशावतारेषु अन्यतमः विद्यते । पालनकर्तारूपेण विष्णुः मन्यते । अतः ब्रह्माण्डस्य रक्षायै विविधावतारान् धरति । [[भगवद्गीता|श्रीमद्भगवद्गीतायां]] [[कृष्णः|श्रीकृष्णेनापि]] उक्तम् –
<poem>
Line २० ⟶ २२:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/मत्स्यावतारः" इत्यस्माद् प्रतिप्राप्तम्